B 35-19 Kātantra

Template:NR

Manuscript culture infobox

Filmed in: B 35/19
Title: Kātantra
Dimensions: 22 x 4 cm x 85 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 531
Acc No.: NAK 5/417
Remarks:

Reel No. B 35-19

Inventory No. 30835

Title Kātantra

Author Śarvavarman

Subject Vyākaraṇa

Language Sanskrit

Text Features sūtrapāṭha only

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 22,0 x 4,0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 25

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/417

Manuscript Features

This MS consists of the sūtrapāṭha of the Kātantra from 1.1.1.–3.8.35, that is till the end of the section on the verb or ākhyāta.

Fols. 6 and 24 are missing. The writing is partly rubbed off on a few fols.

Excerpts

Beginning

❖ oṁ namaḥ saraśvatyai || siddho varṇṇasamāmnāyaḥ<ref name="ftn1">Kātantra 1.1.1.</ref> || tatra caturddaśādau svarāḥ || daśa samānāḥ || teṣāṃ dvau dvāvarṇṇo (!) ʼnyasya savarṇṇau<ref name="ftn2">Cf. Kātantra 1.1.4.</ref> (2) || pūrvvo hrasvaḥ || paro dīrghaḥ || svaro ʼvarṇṇavarjjo 〇 nāmī || ekārādīni sandhyakṣarāṇi || kādīni vyañjanāni || te va(3)rggā pañca pañca pañca || varggānām prathamadvitīyāḥ 〇 saṣasāś cāghoṣāḥ || ghoṣavanto ʼnye || anunāsikāḥ || ṅañaṇanamā(4)ḥ || antasthā yaralavāḥ || ūṣmāṇaḥ śaṣasahāḥ || 〇 aḥ iti visarjjanīyaḥ || kaḥ iti jihvāmūlīyaḥ || paḥ ity udhmā(5)nīyaḥ (!) || aṃ ity anusvāraḥ ||

(fol. 1v1–5)

End

stautīnantayor eva ṣaṇi<ref name="ftn3">Cf. Kātantra 3.8.28.</ref> || na svadisya di(3)sahāṃ || sicaś cekrīyiteḥ<ref name="ftn4">Kātantrapariśiṣṭasūtra: ṣatvaprakaraṇa 43.</ref> || sunoteḥ sye 〇 luglope na pratyayakṛtaṃ<ref name="ftn5">Kātantra 3.8.29.</ref> || svaravidhiḥ svarer (!) dvirvvacanani(4)mitte kṛter (!) dvirvvacane || yo nubaṃdho ʼprayogī || śiḍiti śādayaḥ || saṃprasāraṇaṃ yvṛto ʼntasthānimittāḥ || ar (fol. 27v1) pūrvve dve saṃdhyakṣare ca guṇa || ār uttare ca vṛrddhiḥ<ref name="ftn6">Cf. Kātantra 3.8.35.</ref> (!) ||

(fol. 27r3–27v1)

Colophon

ity ākhyāte ʼṣṭamaḥ pādaḥ samāptaḥ || ❁ || (fol. 27v1)

Microfilm Details

Reel No. B 35/19

Date of Filming 26-10-1970

Exposures 106

Used Copy Berlin

Type of Film negative

Remarks only exps. 2–27 belong to this MS

Catalogued by OH

Date 20-10-2004


<references/>